Śrīkoṣa
Chapter 22

Verse 22.17

तन्मासे सकले विप्र वृश्चिकाराधनं चरेत् ।
मार्गशीर्षे मासि ऋक्षे गन्धालेपनमाचरेत् ॥ १७ ॥