Śrīkoṣa
Chapter 5

Verse 5.4

तालमानप्रमाणेन प्रणवं पूर्वमालिखेत् ।
षट्कोणं तद्बहिःकल्प्य ब्रहिर्वृत्तसमन्वितम् ॥ ४ ॥