Śrīkoṣa
Chapter 22

Verse 22.18

तन्मासे पूर्वपक्षे तु वेदाध्ययन माचरेत् ।
अध्ययनोत्सवं कुर्याद्दश वा सप्तकं भवेत् ॥ १८ ॥