Śrīkoṣa
Chapter 22

Verse 22.19

यद्वा पञ्च दिनं विप्र त्र्यहं वाथ समाचरेत् ।
विंशद्दिनमथोवापि देवान् सर्वांश्च श्रावयेत् ॥ १९ ॥