Śrīkoṣa
Chapter 22

Verse 22.21

कुम्भमण्डलहोमं च वर्जयेत्तत्र कर्मणि ।
पुष्ये मासि च मासर्क्षे हरिद्रालेपनं चरेत् ॥ २१ ॥