Śrīkoṣa
Chapter 22

Verse 22.22

तन्मासे तु विशेषेण वनभोजन माचरेत् ।
तिलदानं माघमासे पितॄणां पिण्डमाचरेत् ॥ २२ ॥