Śrīkoṣa
Chapter 22

Verse 22.23

मासकर्म इति प्रोक्तं तद्विधानं प्रचक्षते ।
पत्रपुष्पविधौ ब्रह्मन् पवित्रारोपणं चरेत् ॥ २३ ॥