Śrīkoṣa
Chapter 22

Verse 22.24

फलपूजादिकं विप्र पूरणं सम्यगाचरेत् ।
गन्धपूजाविधौ ब्रह्मन् लेपनं सम्यगाचरेत् ॥ २४ ॥