Śrīkoṣa
Chapter 22

Verse 22.25

प्रथमञ्चाङ्कुरं वापि मण्डपालङ्कृतिं तथा ।
शुद्धस्नानं तृतीयञ्च चतुर्थे द्वारपूजनम् ॥ २५ ॥