Śrīkoṣa
Chapter 22

Verse 22.26

चतुस्स्थानार्चनञ्चैव पञ्चमं समुदाहतम् ।
षष्ठं कौतुकबिम्बं स्यात्ततश्शयनकल्पनम् ॥ २६ ॥