Śrīkoṣa
Chapter 22

Verse 22.27

शयनाधिवासने चैव रक्षा कार्या ततः परम् ।
प्रातस्स्नानं ततः कुर्यात् कलशैस्स्नपनं भवेत् ॥ २७ ॥