Śrīkoṣa
Chapter 5

Verse 5.5

अर्धाङ्गुलप्रमाणेन वृत्तमालिख्य पूर्ववत् ।
चतुरङ्गुलमानेन वृत्तमुल्लिख्य साधकः ॥ ५ ॥