Śrīkoṣa
Chapter 22

Verse 22.29

भूषणारोपणं विप्र पूजायास्सम्पुटं भवेत् ।
वेदघोषं ततः श्लोकदानं नीराजनं तथा ॥ २८ ॥