Śrīkoṣa
Chapter 22

Verse 22.31

पूजावरोहणं चैव पुनः पूजां समाचरेत् ।
शुद्धस्नानं ततः कृत्वा तथास्थाननिवेशनम् ॥ ३० ॥