Śrīkoṣa
Chapter 22

Verse 22.32

दक्षिणां सुप्रदानञ्च इति कर्मक्रमं विदुः ।
एतत्कर्मक्रमेणैव सर्वकर्माणि कारयेत् ॥ ३१ ॥