Śrīkoṣa
Chapter 22

Verse 22.33

प्रथमं नाभिमानञ्च द्वितीयञ्चोरुमध्यगम् ।
तृतीयं जानुमानन्तु चतुर्थं पादमानकम् ॥ ३२ ॥