Śrīkoṣa
Chapter 22

Verse 22.35

स्थूलमानं तथाप्रोक्तं देवीभ्यां नाभिमानकम् ।
स्थूलया सङ्गबिम्बानां नाभिमानं प्रशस्यते ॥ ३४ ॥