Śrīkoṣa
Chapter 22

Verse 22.40

वासुदेवादिभिर्मन्त्रैः पूजयेद्देशिकः स्वयम् ।
बलिकर्मणि विप्रेन्द्र मुष्टिमानं प्रचक्षते ॥ ३९ ॥