Śrīkoṣa
Chapter 22

Verse 22.45

मण्डपं समलङ्कृत्य पूर्वेद्युश्च निशामुखे ।
कुम्भमण्डलकुण्डञ्च कारयेद्विधिचोदितम् ॥ ४४ ॥