Śrīkoṣa
Chapter 22

Verse 22.46

चक्राब्जमण्डलं कृत्वा भद्रकाख्यमथापि वा ।
यन्त्रमण्डलकं वापि यजमानेच्छया गुरुः ॥ ४५ ॥