Śrīkoṣa
Chapter 22

Verse 22.47

द्वारादियजनं कुर्यात् पुण्याहं वाचयेत्सुधीः ।
स्नपनं कारयेद्धीमान् क्षीरादिद्वादशे घटे ॥ ४६ ॥