Śrīkoṣa
Chapter 5

Verse 5.7

अन्तःकोणेषु षड्वर्णं बहिःकोणेष्टवर्णकम् ।
तद्वहिः केसरं प्रोक्तं तद्बहिष्षोडशच्छदम् ॥ ७ ॥