Śrīkoṣa
Chapter 22

Verse 22.48

तद्बेरं समलङ्कृत्य विष्टरे सन्निवेशयेत् ।
मण्डपस्य तु पाश्चात्ये कुम्भे सम्पूजयेद्धरिम् ॥ ४७ ॥