Śrīkoṣa
Chapter 22

Verse 22.49

मण्डले पूजयेद्देवं नारायणमनामयम् ।
बिम्बमभ्यर्चयेद्धीमान् होमकर्म समाचरेत् ॥ ४८ ॥