Śrīkoṣa
Chapter 22

Verse 22.51

भेरीनाद समायुक्तमाधाओपरि विन्यसेत् ।
देवमभ्यर्च्य चार्घ्याद्यैः बन्धयेद्दक्षिणे करे ॥ ५० ॥