Śrīkoṣa
Chapter 22

Verse 22.52

पुनः पूजां ततः कृत्वा अपूपादि निवेदयेत् ।
दमनाङ्कुरमाहृत्य क्षालयेच्छुद्धतोयकैः ॥ ५१ ॥