Śrīkoṣa
Chapter 22

Verse 22.54

पृथक् पात्रे निवेश्याथ अधिवासनमाचरेत् ।
देवमण्डपयोर्मध्ये व्रीहिपीठं समाचरेत् ॥ ५३ ॥