Śrīkoṣa
Chapter 22

Verse 22.55

तस्योपरि न्यसेत्पात्रं दहनाप्यायनं चरेत् ।
सौरभेयीं प्रदर्श्याथ पूजयेद्गन्धपुष्पकैः ॥ ५४ ॥