Śrīkoṣa
Chapter 22

Verse 22.56

किराटाद्यैश्च? मन्त्रैश्च पातयेदपरेण तु ।
अधिवासजमादाय योजयेत्कुम्भमूर्धनि ॥ ५५ ॥