Śrīkoṣa
Chapter 22

Verse 22.57

पूजया सम्पुटीकुर्यात् गीतवाद्यादिकं चरेत् ।
अधिवासस्रजं ? विप्र नाभिमानं प्रचक्षते ॥ ५६ ॥