Śrīkoṣa
Chapter 5

Verse 5.8

द्वादशाश्रं बहिःकुर्यात् द्वादशाक्षरमालिखेत् ।
केसरं च तथा कुर्याद्वात्रिंशच्छदमालिखेत् ॥ ८ ॥