Śrīkoṣa
Chapter 22

Verse 22.58

शयने सन्निवेश्याथ रक्षां कुर्यात्समन्ततः ।
ततः प्रभाते विमले स्नपनं सम्यगाचरेत् ॥ ५७ ॥