Śrīkoṣa
Chapter 22

Verse 22.60

अलङ्कृत्य यथान्यायं चतुस्स्थानार्चनं चरेत् ।
कुम्भेन सम्पूजयेत्पश्चात् किरीटादि चतुष्टयम् ॥ ५९ ॥