Śrīkoṣa
Chapter 22

Verse 22.64

भूषणानां च शक्तीनां तथा च विहगेशितुः ।
अर्व्यादीनान्तु पात्राणां धूपदीपप्रकाण्डकैः ॥ ६३ ॥