Śrīkoṣa
Chapter 22

Verse 22.66

आलयाङ्गस्थबिम्बानां चण्डादीनां विशेषतः ।
एवंविधानसंयुक्तं तत्तद्द्रव्यैर्बलिं क्षिपेत् ॥ ६५ ॥