Śrīkoṣa
Chapter 22

Verse 22.68

मण्डपे सन्निवेश्याथ सन्न्यासं चैव कारयेत् ।
शुद्धस्नानं ततः कृत्वा दक्षिणां सम्प्रदापयेत् ॥ ६७ ॥