Śrīkoṣa
Chapter 22

Verse 22.70

अश्वमेधाष्टकं पुण्यं वाजपेयत्रयं तथा ।
सर्वपापक्षयं चैव सर्वोपद्रवनाशनम् ॥ ६९ ॥