Śrīkoṣa
Chapter 23

Verse 23.2

अङ्कुरार्पणं ततः कुर्यात् तथा वै कौतुकत्रयम् ।
निशि पूजाविधानञ्च अधिवासञ्च भूषणम् ॥ २ ॥