Śrīkoṣa
Chapter 23

Verse 23.5

यात्राकाले तु विप्रेन्द्र पुष्पदाम प्रशस्यते ।
विकिरेत् सर्वतो विप्र पुष्पैर्ग * * नैर्यथा ॥ ५ ॥