Śrīkoṣa
Chapter 23

Verse 23.13

क्षुद्रन्तु वर्जयेद्विप्र सर्वदा पूरकर्मणि ।
कदली त्रिविधं प्रोक्तं त्रिविधं योग्यमेव च ॥ १३ ॥