Śrīkoṣa
Chapter 23

Verse 23.15

हारीतं पीतकं रक्तं पूरणे सर्वकम्? भवेत् ।
अङ्कुरावाहनञ्चैव चतुःस्थानार्चनं तथा ॥ १५ ॥