Śrīkoṣa
Chapter 23

Verse 23.16

कौतुकन्तु यथा चैव प्रातःस्नपनमेव च ।
द्वारपूजाविधिश्चैव चतुःस्थानार्चनक्रिया ॥ १६ ॥