Śrīkoṣa
Chapter 23

Verse 23.21

कर्मार्चादिबिम्बानं पादमानेन पूरयेत् ।
एकैकं होमकार्ये तु बलिकर्मणि मुष्टिकम् ॥ २१ ॥