Śrīkoṣa
Chapter 23

Verse 23.23

पूजापूर्वं ततः कुर्यात् पूर्ववत्परिवापयेत् ।
शुद्धस्नानं ततः कृत्वा गर्भगेहे निवेशयेत् ॥ २३ ॥