Śrīkoṣa
Chapter 23

Verse 23.26

तदभावे तु विप्रेन्द्र आर्द्रपूगीफलैर्यजेत् ।
मासेचाश्वयुजे विप्र जलजैः परितो यजेत् ॥ २६ ॥