Śrīkoṣa
Chapter 23

Verse 23.27

स्नपने तु विशेषेण रजनीनीरमुत्तमम् ।
चूर्णस्नानयुतं वापि उक्तद्रव्यघटैस्तु वा ॥ ४५ ॥