Śrīkoṣa
Chapter 5

Verse 5.12

षोडशाब्जे स्वरान् लिख्य वर्णं वक्ष्ये समासतः ।
नृसिंहानुष्ठुभञ्चैव द्वात्रिंशत्पत्रकं लिखेत् ॥ १२ ॥