Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 24
Verse 24.1
Previous
Next
Original
२४ पवित्रारोहणम्
अथ चतुर्विंशोऽध्यायः
श्रीभगवान् -
पवित्रारोपणं वक्ष्ये विस्तरेण तवानघ ।
चातुर्मासस्य मध्ये वा आदावन्ते च वा भवेत् ॥ १ ॥
Previous Verse
Next Verse