Śrīkoṣa
Chapter 24

Verse 24.9

लेपभित्तिपटस्थे तु कर्मार्चायां समाचरेत् ।
मण्डपं कारयेद्धीमान् अग्रतः परितोऽपि वा ॥ ९ ॥