Śrīkoṣa
Chapter 24

Verse 24.10

बहुस्तम्भसमायुक्तं शिलयेष्टकयापि वा ।
केवलं दारुमात्रं वा प्रपामात्रमथापि वा ॥ १० ॥